Festive Seasons in India

Lord Ganesha
The months of October and November are busy months in India as Hindu celebrates multiple festivals during this time. It starts with Ganesh Utsav, then followed by Durga Pooja (also called Nav-ratri) after around 20 days, and then subsequently Diwali, festival of light, after around 20 days. Different part of country celebrates this differently - for example, Ganesh Utsav, is main festival in Maharashtra, whereas, Durga Pooja is more important festival in West Bengal, and so Diwali in Northern part of India.

I am just back from my Diwali vacation and still carrying the mood of festivity.

Here is a prayer of Goddess Durga (in Sanskrit):

या देवी सर्व भुतेशु विष्णु-मयेथि सब्दिथा नम: तस्ये नम: तस्ये नम: तस्ये नमो नम:||
या देवी सर्व भुतेशु बुद्धी रुपेन संस्थिथा नम: तस्ये नम: तस्ये नम: तस्ये नमो नम:||
या देवी सर्व भुतेशु निद्रा रुपेन संस्थिथा नम: तस्ये नम: तस्ये नम: तस्ये नमो नम:||
Maa Durga
या देवी सर्व भुतेशु क्षुधा रुपेन संस्थिथा नम: तस्ये नम: तस्ये नम: तस्ये नमो नम:||
या देवी सर्व भुतेशु छाया रुपेन संस्थिथा नम: तस्यय नम: तस्ये नम: तस्ये नमो नम:||
या देवी सर्व भुतेशु शक्ति रुपेन संस्थिथा नम: तस्ये नम: तस्ये नम: तस्ये नमो नम:||
या देवी सर्व भूतेशु तृष्णा रूपेण संस्थिथा नम: तस्ये नम: तस्ये नम: तस्ये नमो नम:||
या देवी सर्व भुतेशु क्षांति रुपेन संस्थिथा नम: तस्ये नम: तस्ये नम: तस्ये नमो नम:||
या देवी सर्व भुतेशु लज्जा रुपेन संस्थिथा नम: तस्ये नम: तस्ये नम: तस्ये नमो नम:||
या देवी सर्व भुतेशु शांति रुपेन संस्थिथा नम: तस्ये नम: तस्ये नम: तस्ये नमो नम:||
या देवी सर्व भुतेशु श्रद्धा रुपेन संस्थिथा नम: तस्ये नम: तस्ये नम: तस्ये नमो नम:||
या देवी सर्व भुतेशु कांती रुपेन संस्थिथा नम: तस्ये नम: तस्ये नम: तस्ये नमो नम:||
या देवी सर्व भुतेशु लक्ष्मी रुपेन संस्थिथा नम: तस्ये नम: तस्ये नम: तस्ये नमो नम:||
या देवी सर्व भुतेशु वृत्ति रुपेन संस्थिथा नम: तस्ये नम: तस्ये नम: तस्ये नमो नम:||
या देवी सर्व भुतेशु स्मृति रुपेन संस्थिथा नम: तस्ये नम: तस्ये नम: तस्ये नमो नम:||
या देवी सर्व भुतेशु दया रुपेन संस्थिथा नम: तस्ये नम: तस्ये नम: तस्ये नमो नम:||
या देवी सर्व भुतेशु स्तुति रुपेन संस्थिथा नम: तस्ये नम: तस्ये नम: तस्ये नमो नम:||
या देवी सर्व भुतेशु मैत्री रुपेन संस्थिथा नम: तस्ये नम: तस्ये नम: तस्ये नमो नम:|| 
Festive Seasons in India Festive Seasons in India Reviewed by Sourabh Soni on Monday, November 19, 2012 Rating: 5

No comments

Author Details

Image Link [https://3.bp.blogspot.com/-zo21XIdyPqc/VuTrFfUyPhI/AAAAAAAAAO8/EEWTN73XHUA7aTIjuxuBSN-WGaGkNUymA/s1600/sourabhdots3.jpg] Author Name [Sourabh Soni] Author Description [Technocrat, Problem Solver, Corporate Entrepreneur, Adventure Enthusiast] Facebook Username [sourabh.soni.587] Twitter Username [sourabhs271] GPlus Username [#] Pinterest Username [#] Instagram Username [#] LinkedIn Username [sonisourabh] Youtube Username [sonisourabh] NatGeo Username [271730]